ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 308.

Devarajjaṃ kārayamānā attano jīvitaṃ pariccajantāpi pāṇātipātaṃ
na kariṃsu tvaṃ nāma evarūpe niyyānikasāsane pabbajitvā aparissāvitaṃ
sappāṇakaṃ udakaṃ pivissasīti taṃ bhikkhuṃ garahitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā mātalisaṅgāhako ānando ahosi sakko
pana ahamevāti.
                    Kulāvakajātakaṃ paṭhamaṃ.
                       ---------
                       2 Naccajātakaṃ
     rudaṃ manuññanti idaṃ satthā jetavane viharanto ekaṃ bahubhaṇḍikaṃ
bhikkhuṃ ārabbha kathesi.
     Vatthu heṭṭhā devadhammajātake vuttasadisameva. Satthā taṃ
bhikkhuṃ saccaṃ kira tvaṃ bhikkhu bahubhaṇḍoti pucchi. Āma bhanteti.
Kiṃkāraṇā tvaṃ bahubhaṇḍo jātoti. So ettakaṃ sutvāva kuddho
nivāsanapārupanaṃ chaḍḍetvā kiṃ iminādāni nīhārena vicarāmīti satthu
purato naggo aṭṭhāsi. Manussā dhidhīti āhaṃsu. So tatova
palāyitvā hīnāyāvaṭṭo. Bhikkhū dhammasabhāyaṃ sannisinnā satthu
nāma purato evarūpaṃ karissatīti tassa aguṇakathaṃ kathesuṃ. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi.
Bhante so hi nāma bhikkhu tumhākaṃ purato catupparisamajjhe hirottappaṃ
pahāya gāmadārako viya naggo ṭhatvā manussehi jigucchiyamāno



The Pali Atthakatha in Roman Character Volume 35 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=35&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6346&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6346&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]