ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 310.

               Rudaṃ manuññaṃ rucirā ca piṭṭhi
               veḷuriyavaṇṇūpaṭibhā ca gīvā
               byāmamattāni ca pekkhuṇāni
               naccena te dhītaraṃ no dadāmīti.
     Tattha rudaṃ manuññanti takārassa dakāro kato. Ruttaṃ manāpaṃ
vassitasaddo madhuroti attho. Rucirā ca piṭṭhīti piṭṭhipi te citrā
ceva sobhanā ca. Veḷuriyavaṇṇūpaṭibhāti veḷuriyamaṇivaṇṇasadisā.
Byāmamattānīti ekabyāmappamāṇāni. Pekkhuṇānīti piñjāni.
Naccena te dhītaraṃ no dadāmīti hirottappaṃ bhinditvā naccitabhāveneva
te evarūpassa nillajjassa dhītaraṃ no demīti vatvā haṃsarājā tasmiṃyeva
parisamajjhe attano bhāgineyyassa haṃsapotakassa dhītaraṃ adāsi.
     Moro haṃsapotikaṃ alabhitvā lajjitvā tatova uppatitvā
palāyi. Haṃsarājāpi attano vasanaṭṭhānameva gato.
     Satthā na bhikkhave idānevesa hirottappaṃ bhinditvā
ratanasāsanā parihīno pubbepi itthīratanapaṭilābhatopi parihīnoyevāti
imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi
tadā moro bahubhaṇḍiko bhikkhu ahosi haṃsarājā pana ahamevāti.
                     Naccajātakaṃ dutiyaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 35 Page 310. http://84000.org/tipitaka/read/attha_page.php?book=35&page=310&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6386&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6386&pagebreak=1#p310


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]