ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 314.

Ghaṭetvā jātakaṃ samodhānesi tadā apaṇḍitavaṭṭako devadatto
ahosi paṇḍitavaṭṭako pana ahamevāti.
                  Sammodamānajātakaṃ tatiyaṃ.
                   ----------------
                       4 Macchajātakaṃ
     na maṃ sītaṃ na maṃ uṇhanti idaṃ satthā jetavane viharanto
purāṇadutiyikappalobhanaṃ ārabbha kathesi.
     Tadā hi satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchi. Saccaṃ bhagavāti. Kenāsi ukkaṇṭhitoti. Purāṇadutiyikā me
bhante madhurahattharasā taṃ jahituṃ na sakkomīti. Atha naṃ satthā bhikkhu
esā itthī tava anatthakārikā pubbepi tvaṃ etaṃ nissāya maraṇaṃ
pāpuṇanto maṃ āgamma maraṇato muttoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa purohito ahosi. Tadā kevaṭṭā nadiyaṃ jālaṃ khipiṃsu.
Atheko mahāmaccho rativasena attano macchiyā saddhiṃ kīḷamāno
āgacchati. Tassa sā macchī purato gacchamānā jālagandhaṃ ghāyitvā
jālaṃ pariharantā gatā. So pana kāmagiddho lolamaccho jālakucchimeva
paviṭṭho. Kevaṭṭā tassa jālaṃ paviṭṭhabhāvaṃ ñatvā jālaṃ
ukkhipitvā macchaṃ gahetvā amāretvāva vālukapiṭṭhe khipitvā
imaṃ aṅgāresu pacitvā khādissāmāti aṅgāre karonti sūle



The Pali Atthakatha in Roman Character Volume 35 Page 314. http://84000.org/tipitaka/read/attha_page.php?book=35&page=314&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6464&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6464&pagebreak=1#p314


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]