ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 316.

Tumhe amhākaṃ ekadivasampi byañjanatthāya macchaṃ na dethāti āha.
Kevaṭṭā kiṃ vadetha sāmi tumhākaṃ ruccanakaṃ macchaṃ gaṇhitvā
gacchathāti āhaṃsu. Amhākaṃ aññena kammaṃ natthi imaññeva
dethāti. Gaṇhatha sāmīti. Bodhisatto taṃ ubhohi hatthehi gahetvā
nadītīre nisīditvā ambho maccha sace tāhaṃ ajja na passeyyaṃ
jīvitakkhayaṃ pāpuṇeyyāsi idāni ito paṭṭhāya mā kilesavasikova
ahosīti ovaditvā udake vissajjetvā nagaraṃ pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā macchī purāṇadutiyikā
ahosi maccho ukkaṇṭhitabhikkhu purohito pana ahameva ahosīti.
                    Macchajātakaṃ catutthaṃ.
                     ------------
                      5 Vaṭṭakajātakaṃ
     santi pakkhāti idaṃ satthā magadhesu cārikañcaramāno dāvagginibbāpanaṃ
ārabbha kathesi.
     Ekasmiñhi samaye satthā magadhesu cārikaṃ caramāno aññatarasmiṃ
magadhagāmake piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
bhikkhugaṇaparivuto maggaṃ paṭipajji. Tasmiṃ samaye mahādāvo uṭṭhahi.
Purato ca pacchato ca bahū bhikkhū dissanti. Sopi kho aggi



The Pali Atthakatha in Roman Character Volume 35 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=35&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6505&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6505&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]