ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 323.

Rukkhaṃ muñcitvā ito palāyantā catasso disā bhajatha. Vaṅkaṅgāti
sakuṇe ālapati. Te hi ujuggaṃ galaṃ kadāci vaṅkaṃ karonti
tasmā vaṅkaṅgāti vuccanti. Vaṅkā vā nesaṃ ubhosu passesu
pakkhā jātātipi vaṅkaṅgā. Jātaṃ saraṇato bhayanti amhākaṃ
avassayarukkhatoyeva bhayaṃ nibbattaṃ etha aññattha gacchāmāti.
     Bodhisattassa vacanakarā paṇḍitā sakuṇā tena saddhiṃ
ekappahāreneva uppatitvā aññattha gatā. Ye pana apaṇḍitā
te evamevaṃ āhaṃsu esa bindumatte udake kumbhīle passatīti.
Tassa vacanaṃ agahetvā tattheva vasiṃsu. Tato nacirasseva
bodhisattena cintitākāreneva aggi nibbattitvā taṃ rukkhaṃ aggahesi.
Dhūmesu ca jālāsu ca uṭṭhitāsu dhūmandhā sakuṇā aññattha gantuṃ
nāsakkhiṃsu aggimhi patitvā vināsaṃ pāpuṇiṃsu.
     Satthā evaṃ bhikkhu pubbe tiracchānagatāpi rukkhagge vasantā
attano sappāyāsappāyaṃ jāniṃsu tvaṃ kasmā na aññāsīti imaṃ
dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so
bhikkhu sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā bodhisattassa vacanakarā sakuṇā
buddhaparisā ahesuṃ paṇḍitasakuṇo pana ahamevāti.
                     Sakuṇajātakaṃ chaṭṭhaṃ.
                     ------------



The Pali Atthakatha in Roman Character Volume 35 Page 323. http://84000.org/tipitaka/read/attha_page.php?book=35&page=323&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6650&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6650&pagebreak=1#p323


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]