ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 328.

         Ye vuḍḍhamapacāyanti       narā dhammassa kovidā
         diṭṭhe dhamme ca pāsaṃsā   samparāyo ca suggatīti.
     Tattha ye vuḍḍhamapacāyantīti jātivuḍḍho vayovuḍḍho guṇavuḍḍhoti
tayo vuḍḍhā tesu jātisampanno jātivuḍḍho nāma vaye ṭhito
vayovuḍḍho nāma guṇasampanno guṇavuḍḍho nāma tesu guṇasampanno
vayovuḍḍho imasmiṃ ṭhāne vuḍḍhoti adhippeto. Apacāyantīti
jeṭṭhāpacāyikakammena pūjenti. Dhammassa kovidāti
jeṭṭhāpacāyikadhammassa kovidā kusalā. Diṭṭhe dhammeti imasmiṃyeva
attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāyo ca suggatīti
samparetabbo imaṃ lokaṃ hitvā gantabboti samparāyo. Paraloko
hi tesaṃ sugatiyeva hotīti. Ayampanettha piṇḍattho bhikkhave khattiyā
vā hontu brāhmaṇā vā vessā vā sūdā vā gahaṭṭhā vā
pabbajitā vā tiracchānagatā vā yekeci sattā jeṭṭhāpacāyanadhamme
chekā kusalā guṇasampannānaṃ vayovuḍḍhānaṃ apacitiṃ karonti te
imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ
labhanti kāyassa bhedā sagge nibbattantīti.
     Evaṃ satthā jeṭṭhāpacitidhammassa guṇaṃ kathetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā hatthināgo moggallāno ahosi
makkaṭo sārīputto tittirapaṇḍito pana ahamevāti.
                    Tittirajātakaṃ sattamaṃ.
                     ------------



The Pali Atthakatha in Roman Character Volume 35 Page 328. http://84000.org/tipitaka/read/attha_page.php?book=35&page=328&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6752&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6752&pagebreak=1#p328


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]