ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 334.

Na sakkoti ekantaṃ pana vināsaṃ pāpuṇātiyevāti attho. Ārādhetīti
paṭilabhati nikatipañño kerāṭikabhāvaṃ sikkhitapañño pāpapuggalo
attanā katassa pāpassa phalaṃ paṭilabhati vindatīti attho. Kathaṃ.
Bako kakkaṭakāmivāti yathā bako kakkaṭakā gīvacchedaṃ pāpuṇi evaṃ
pāpapuggalo attanā katapāpato diṭṭhadhamme vā samparāye vā
bhayaṃ ārādheti paṭilabhati. Imamatthaṃ pakāsento mahāsatto vanaṃ
unnādento dhammaṃ desesi.
     Satthā na bhikkhave idāneva tena gāmavāsicīvaravaḍḍhakeneva
vañcito atītepi vañcitoyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā bako jetavanavāsī cīvaravaḍḍhako
ahosi kakkaṭako gāmavāsī cīvaravaḍḍhako rukkhadevatā pana ahameva
ahosīti.
                     Bakajātakaṃ aṭṭhamaṃ.
                       ---------
                       9 Nandajātakaṃ
     maññe sovaṇṇayo rāsīti idaṃ satthā jetavane viharanto
sārīputtattherassa saddhivihārikaṃ ārabbha kathesi.
     So kira bhikkhu suvaco ahosi vacanakkhamo therassa mahantena
ussāhena upakāraṃ karoti. Athekaṃ samayaṃ thero satthāraṃ āpucchitvā
cārikaṃ pakkanto dakkhiṇāgirijanapadaṃ agamāsi. So bhikkhu tattha



The Pali Atthakatha in Roman Character Volume 35 Page 334. http://84000.org/tipitaka/read/attha_page.php?book=35&page=334&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6877&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6877&pagebreak=1#p334


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]