ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 337.

Vaṇṇo etesanti suvaṇṇāni. Kāni tāni. Rajatamaṇikāñcanapavāḷādīni
ratanāni. Imasmiṃ hi ṭhāne sabbānetāni suvaṇṇānīti adhippetāni.
Tesaṃ rāsi sovaṇṇayo rāsi. Sovaṇṇamālā cāti tuyhaṃ pitu santakā
suvaṇṇamālāpi ca etthevāti maññāmi. Nandako yattha dāsoti
yasmiṃ ṭhāne ṭhito nandako dāso. Āmajātoti āma ahaṃ vo
dāsīti evaṃ dāsabyaṃ upagatāya āmadāsīsaṅkhātāya dāsiyā
putto. Ṭhito thullāni gajjatīti so yasmiṃ ṭhāne ṭhito
thullāni pharusavacanāni vadati tattheva te kuladhanaṃ evamahantaṃ
maññāmīti bodhisatto kumārassa dhanagahaṇupāyaṃ ācikkhi.
     Kumāro bodhisattaṃ vanditvā gharaṃ gantvā nandaṃ ādāya
nidhiṭṭhānaṃ gantvā yathānusiṭṭhaṃ paṭipajjitvā taṃ dhanaṃ āharitvā
kuṭumbaṃ saṇṭhapetvā bodhisattassa ovāde ṭhatvā dānādīni
puññāni katvā jīvitapariyosāne yathākammaṃ gato.
      Satthā pubbepeso evaṃsīloyevāti vatvā imaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā nando
sārīputtassa saddhivihāriko ahosi kuṭumbikaputto sārīputto
paṇḍitakuṭumbiko pana ahamevāti.
                     Nandajātakaṃ navamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 35 Page 337. http://84000.org/tipitaka/read/attha_page.php?book=35&page=337&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6939&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6939&pagebreak=1#p337


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]