ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 100.

Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā jāyapatikā etarahi jāyapatikāyeva
ācariyabrāhmaṇo pana ahameva ahosīti.
                   Anabhiratijātakaṃ pañcamaṃ.
                     ------------
                     6. Mudulakkhaṇajātakaṃ
     ekā icchā pure āsīti idaṃ satthā jetavane viharanto
saṅkilesaṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī kulaputto satthu dhammadesanaṃ sutvā
ratanasāsane uraṃ datvā pabbajitvā paṭipannako yogāvacaro
avissaṭṭhakammaṭṭhāno hutvā ekadivasaṃ sāvatthiyaṃ piṇḍāya caramāno
ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā subhavasena indriyāni bhinditvā
olokesi. Tassa abbhantare kileso cali vāsiyā
ākoṭitakhīrarukkho viya ahosi. So tato paṭṭhāya kilesavasiko hutvā
neva kāyassādaṃ na cittassādaṃ labhi bhantamigasappaṭibhāgo sāsane
anabhirato parūḷhakesalomo dīghanakho kiliṭṭhacīvaro ahosi. Athassa
indariyavikāraṃ disvā sahāyakā bhikkhū kinnu kho te āvuso na
yathā porāṇāni indriyānīti pucchiṃsu. Anabhiratomhi āvusoti.
Atha naṃ te satthu santikaṃ nayiṃsu. Satthā kiṃ bhikkhave anicchamānaṃ
bhikkhuṃ ādāya āgatatthāti pucchi. Ayaṃ bhante bhikkhu anabhiratoti.



The Pali Atthakatha in Roman Character Volume 36 Page 100. http://84000.org/tipitaka/read/attha_page.php?book=36&page=100&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1984&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1984&pagebreak=1#p100


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]