ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 105.

Icchā āsi ekāva taṇhā uppajji yato pana me ayaṃ aḷārakkhī
visālanettā sobhanalocanā laddhā atha me sā purimikā icchā
gehataṇhaṃ upakaraṇataṇhaṃ upabhogataṇhanti uparupari aññaṃ nānappakāraṃ
icchaṃ vijāyatha janesi uppādesi sā kho pana me evaṃ
vaḍḍhamānā icchā apāyato sīsaṃ ukkhipituṃ na dassati alaṃ me
imāya bhariyāya tvaṃyeva tava bhariyaṃ gaṇha ahampana himavantaṃ
gamissāmīti. Tāvadeva naṭṭhaṃ jhānaṃ uppādetvā ākāse
nisinno dhammaṃ desetvā rañño ovādaṃ datvā ākāseneva
himavantaṃ gantvā puna manussapathannāma nāgamāsi brahmavihāre
pana bhāvetvā aparihīnajjhāno brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne so bhikkhu arahattaphale patiṭṭhāsi. Satthāpi
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando
ahosi mudulakkhaṇā uppalavaṇṇā isi pana ahamevāti.
                   Mudulakkhaṇajātakaṃ chaṭaṭhaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 36 Page 105. http://84000.org/tipitaka/read/attha_page.php?book=36&page=105&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2088&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2088&pagebreak=1#p105


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]