ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 108.

         Ucchaṅge deva me putto   pathe dhāvantiyā pati
         tañca desaṃ na passāmi    yato sodariyamānayeti.
Tattha ucchaṅge deva me puttoti deva mayhaṃ putto ucchaṅgeyeva
yathā hi araññaṃ pavisitvā ucchaṅgaṃ katvā ḍākaṃ uccinitvā
tattha pakkhipantiyā ucchaṅge ḍākannāma sulabhaṃ hoti evaṃ
itthiyāpi putto sulabho ucchaṅge ḍākasadisova tena vuttaṃ
ucchaṅge deva me puttoti. Pathe dhāvantiyā patīti maggaṃ
āruyha ekikāya gacchamānāyapi itthiyā pati nāma sulabho
diṭṭhadiṭṭheyeva hoti tena vuttaṃ pathe dhāvantiyā patīti. Tañca
desaṃ na passāmi yato sodariyamānayeti yasmā pana me
mātāpitaro natthi tasmā idāni taṃ mātukucchisaṅkhātaṃ aññaṃ desaṃ na
passāmi yatohaṃ samāne udare jātattā saudariyasaṅkhātaṃ bhātaraṃ
āneyya tasmā bhātaraṃyeva me dethāti.
     Rājā saccaṃ esā vadatīti tuṭṭhacitto tayopi jane
bandhanāgārato ānetvā adāsi .  sā tayopi jane gahetvā gatā.
     Satthāpi na bhikkhave idāneva pubbepesā ime tayo
jane dukkhato mocesiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi atīte cattārova etarahi cattāro
rājā pana ahameva tena samayenāti.
                   Ucchaṅgajātakaṃ sattamaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 108. http://84000.org/tipitaka/read/attha_page.php?book=36&page=108&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2144&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2144&pagebreak=1#p108


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]