ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 11.

Ajāya pādaṃ gahetvā socati kilamati evaṃ niccakālaṃ socatīti
imāya gāthāya bodhisatto dhammaṃ desesi.
     Evaṃ tena therena ettake addhāne tīsuyeva attabhāvesu
kucchipūro laddhapubbo yakkhena hutvā ekadivasaṃ gabbhamalaṃ laddhaṃ
sunakhena hutvā ekadivasaṃ bhattavamanaṃ parinibbānadivase
dhammasenāpatissānubhāvena catummadhuraṃ laddhaṃ evaṃ parassa lābhantarāyakaraṇaṃ nāma
mahādosanti veditabbaṃ. Tasmiṃ pana kāle sopi ācariyo
mittabindukopi yathākammaṃ gato.
     Satthā evaṃ bhikkhave attano appalābhibhāvañca
ariyadhammalābhibhāvañca sayameva eso akāsīti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mittabinduko
losakatissatthero ahosi disāpāmokkho ācariyo pana ahamevāti.
                    Losakajātakaṃ paṭhamaṃ.
                    --------------
                      2 Kapotajātakaṃ
     yo atthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ
lolabhikkhuṃ ārabbha kathesi.
     Tassa lolabhāvo navanipāte kākajātake āvibhavissati.
Tadā pana taṃ bhikkhuṃ ayaṃ bhante bhikkhu loloti satthu ārocesuṃ.
Atha naṃ satthā saccaṃ kira tvaṃ bhikkhu loloti pucchi. Āma



The Pali Atthakatha in Roman Character Volume 36 Page 11. http://84000.org/tipitaka/read/attha_page.php?book=36&page=11&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=209&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=209&pagebreak=1#p11


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]