ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 110.

Kathaṃ sutvā bhikkhave ubhopete attano puttameva puttoti
vadantīti vatvā atītaṃ āhari bhikkhave ayaṃ brāhmaṇo atīte
nirantaraṃ pañcajātisatāni mayhaṃ pitā ahosi pañcajātisatāni
cullapitā pañcajātisatāni mahāpitā esāpi brāhmaṇī nirantarameva
pañcajātisatāni mātā ahosi pañcajātisatāni cullamātā
pañcajātisatāni mahāmātā evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa
hatthe saṃvaḍḍho diyaḍḍhajātisahassaṃ brāhmaṇiyā hatthe saṃvaḍḍhoti
tīṇi jātisahassāni kathetvā abhisambuddho hutvā imaṃ gāthamāha
         yasmiṃ mano nivīsati     cittañcāpi pasīdati
         adiṭṭhapubbake pose   kāmaṃ tasmiṃpi vissaseti.
     Tattha yasmiṃ mano nivīsatīti yasmiṃ puggale diṭṭhamatteyeva
cittaṃ patiṭṭhāti. Cittañcāpi pasīdatīti yasmiṃ diṭṭhamatte cittampi
pasīdati mudukaṃ hoti. Adiṭṭhapubbake poseti pakatiyā tasmiṃ
attabhāve adiṭṭhapubbepi puggale. Kāmaṃ tasmiṃpi vissaseti
anubhūtapubbasinehavaseneva tasmiṃpi puggale ekaṃsena vissase vissāsaṃ
āpajjatiyevāti attho.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā brāhmaṇo ca brāhmaṇī ca eteeva
ahesuṃ puttopi ahamevāti.
                   Sāketajātakaṃ aṭṭhamaṃ.
                     -------------



The Pali Atthakatha in Roman Character Volume 36 Page 110. http://84000.org/tipitaka/read/attha_page.php?book=36&page=110&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2186&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2186&pagebreak=1#p110


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]