ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 113.

     Satthā na bhikkhave sārīputto ekavāraṃ jahitakaṃ jīvitaṃ
pariccajantopi puna gaṇhatīti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā sappo sārīputto ahosi
vejjo pana ahamevāti.
                    Visavantajātakaṃ navamaṃ.
                       ---------
                     10. Kuddālajātakaṃ
     na taṃ jitaṃ sādhu jitanti imaṃ satthā jetavane viharanto
cittahatthasārīputtaṃ ārabbha kathesi.
     So kira sāvatthiyaṃ eko kuladārako athekadivasaṃ kasitvā
āgacchanto vihāraṃ pavisitvā ekassa therassa pattato siniddhaṃ
madhurappaṇītabhojanaṃ labhitvā cintesi mayaṃ rattindivaṃ sahatthena
nānākammāni kurumānāpi evarūpaṃ madhurāhāraṃ na labhāma mayāpi samaṇena
bhavitabbanti. So pabbajitvā māsaḍḍhamāsaccayena ayoniso
manasikaronto kilesavasiko hutvā vibbhamitvā puna bhattena kilamanto
āgantvā pabbajitvā abhidhammaṃ uggaṇhi iminā upāyena cha
vāre vibbhamitvā pabbajito sattame bhikkhubhāve sattappakaraṇiko
hutvā bahunnaṃ bhikkhūnaṃ dhammaṃ vācento vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi. Athassa sahāyakā bhikkhū kiṃ nu kho āvuso cittahattha
pubbe viya te etarahi kilesā na vaḍḍhantīti parihāsaṃ kariṃsu.



The Pali Atthakatha in Roman Character Volume 36 Page 113. http://84000.org/tipitaka/read/attha_page.php?book=36&page=113&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2248&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2248&pagebreak=1#p113


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]