ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 118.

Dussadde mige ca sakuṇe ca amanusse ca paṭikkamāpetvā tena
tena disābhāgena ekapadikamaggaṃ nimminitvā attano vasanaṭṭhānameva
agamāsi. Kuddālakapaṇḍitopi taṃ parisaṃ ādāya himavantaṃ pavisitvā
sakkadattiyaṃ assamapadaṃ gantvā vissakammena māpitaṃ pabbajitaparikkhāraṃ
gahetvā paṭhamaṃ attanā pabbajitvā pacchā parisaṃ pabbājetvā
assamapadaṃ bhājetvā adāsi. Satta rājāno satta rajjāni
chaḍḍayiṃsu. Tiṃsayojanaṃ assamapadaṃ pūri. Kuddālakapaṇḍito
sesakasiṇesu parikammaṃ katvā brahmavihāre bhāvetvā parisāya
kammaṭṭhānaṃ ācikkhi. Sabbe samāpattilābhino hutvā brahmavihāre
bhāvetvā brahmalokaparāyanā ahesuṃ. Ye pana tesaṃ pāricariyaṃ
akaṃsu te devalokaparāyanā ahesuṃ.
     Satthā evaṃ bhikkhave cittaṃ nāmetaṃ kilesavasena allīnaṃ
dummocayaṃ hoti uppannā lobhadhammā duppajahā evarūpepi paṇḍite
aññāṇe karontīti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci
anāgāmino keci arahattaṃ pāpuṇiṃsu. Satthāpi anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā rājā ānando ahosi parisā buddhaparisā
kuddālakapaṇḍito pana ahamevāti.
                    Kuddālajātakaṃ dasamaṃ.
                    Itthīvaggo sattamo.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 118. http://84000.org/tipitaka/read/attha_page.php?book=36&page=118&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2352&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2352&pagebreak=1#p118


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]