ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 124.

Ūrubhedappattabhikkhu ahosi sesamāṇavā buddhaparisā ācariyo brāhmaṇo
pana ahamevāti.
                     Varaṇajātakaṃ paṭhamaṃ.
                       --------
                     2. Sīlavanāgajātakaṃ
     akataññussa posassāti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū āvuso devadatto akataññū tathāgatassa
guṇe na jānātīti kathentā nisīdiṃsu. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva devadatto akataññū pubbepi
akataññūyeva na kadāci mayhaṃ guṇaṃ jānātīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese hatthiyoniyaṃ nibbatti. So mātukucchito nikkhamanto
sabbaseto ahosi rajatapuñjasannibho. Akkhīni panassa maṇiguḷasadisāni
paññāyamānāni pañcappasādāni ahesuṃ mukhaṃ rattakambalasadisaṃ
soṇḍaṃ suvaṇṇabinduppaṭimaṇḍitaṃ rajatadāmaṃ viya cattāro
pādā katalākhārasaparikammā viya evamassa dasahi pāramīhi alaṅkato
rūpasobhaggappatto attabhāvo ahosi. Atha naṃ viññutaṃ pattaṃ
sakalahimavante vāraṇā sannipatitvā upaṭṭhahantā vicariṃsu. Evaṃ



The Pali Atthakatha in Roman Character Volume 36 Page 124. http://84000.org/tipitaka/read/attha_page.php?book=36&page=124&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2476&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2476&pagebreak=1#p124


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]