ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 128.

         Akataññussa posassa    niccaṃ vivaradassino
         sabbañce paṭhaviṃ dajjā  neva naṃ abhirādhayeti.
     Tattha akataññussāti attano kataguṇaṃ ajānantassa.
Posassāti purisassa. Vivaradassinoti chiddameva okāsameva
olokentassa. Sabbañce paṭhaviṃ dajjāti sacepi tādisassa puggalassa
sakalaṃ cakkavattirajjaṃ imaṃ vā pana mahāpaṭhaviṃ parivattetvā paṭhavojaṃ
dadeyya. Neva naṃ abhirādhayeti evaṃ karontopi akataññuṃ
evarūpaṃ kataguṇaviddhaṃsanaṃ koci paritosetuṃ vā pasādetuṃ vā na
sakkuṇeyyāti attho.
     Evaṃ sā devatā vanaṃ unnādetvā dhammaṃ desesi. Bodhisatto
yāvatāyukaṃ ṭhatvā yathākammaṃ agamāsi.
     Satthā na bhikkhave devadatto idāneva akataññū pubbepi
akataññūyevāti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā mittadubbhipuriso devadatto ahosi
rukkhadevatā sārīputto sīlavanāgarājā pana ahamevāti.
                   Sīlavanāgajātakaṃ dutiyaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 36 Page 128. http://84000.org/tipitaka/read/attha_page.php?book=36&page=128&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2559&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2559&pagebreak=1#p128


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]