ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 135.

Paṭicchāpetvā undurassa santikaṃ gantvā undurāti pakkosi.
Sopi āgantvā vanditvā tiṃsakoṭidhanaṃ niyyādesi. Rājā tampi
amacce paṭicchāpetvā sukassa vasanaṭṭhānaṃ gantvā sukāti
pakkosi. Sopi āgantvā pāde vanditvā sāmi sālī āharāmīti
āha. Rājā sālīhi atthe sati āharissasi ehi gacchāmāti
sattatiyā hiraññakoṭīhi saddhiṃ te tayopi jane gāhāpetvā nagaraṃ
gantvā pāsādavaramahātalaṃ āruyha dhanaṃ saṅgopāpetvā sappassa
vasanatthāya suvaṇṇanāḷiṃ undurassa phalikaguhaṃ sukassa suvaṇṇapañjaraṃ
kārāpetvā sappassa ca sukassa ca bhojanatthāya devasikaṃ
kāñcanataṭṭake madhulāje undurassa gandhasālitaṇḍule dāpesi dānādīni
puññāni karoti. Evaṃ tepi cattāro janā yāvajīvaṃ samaggā
sammodamānā viharitvā jīvitakkhaye yathākammaṃ agamiṃsu.
     Satthā na bhikkhave devadatto idāneva mayhaṃ vadhāya
parisakkati pubbepi parisakkiyevāti vatvā imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā duṭṭharājā devadatto
ahosi sappo sārīputto unduro moggallāno suko ānando
pacchārajjappattadhammarājā pana ahamevāti.
                    Saccaṃkirajātakaṃ tatiyaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 36 Page 135. http://84000.org/tipitaka/read/attha_page.php?book=36&page=135&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2700&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2700&pagebreak=1#p135


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]