ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 143.

Yathā antonijjhānalakkhaṇasokaṃ pāpuṇāti evaṃ karohīti attho.
Mañca sokā pamocayāti ettha cakāro sampiṇḍanattho mañca
mama ñātake ca sabbeva imamhā maraṇasokā pamocehīti.
     Evaṃ bodhisatto paricārakaceṭakaṃ āṇāpento viya pajjunnaṃ
ālapitvā sakalakosalaraṭṭhe mahāvassaṃ vassāpetvā mahājanaṃ
maraṇadukkhā mocetvā jīvitapariyosāne yathākammaṅgato.
     Satthā na bhikkhave tathāgato idāneva devaṃ vassāpeti pubbepi
macchayoniyaṃ nibbattopi vassāpesiyevāti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi  tadā macchagaṇā buddhaparisā
ahesuṃ pajjunnadevarājā ānando maccharājā pana ahamevāti.
                    Macchajātakaṃ pañcamaṃ.
                      ----------
                     6. Asaṅkiyajātakaṃ
     asaṅkiyomhi gāmamhīti idaṃ satthā jetavane viharanto ekaṃ
sāvatthīvāsiupāsakaṃ ārabbha kathesi.
     So kira sotāpanno ariyasāvako kenacideva karaṇīyena ekena
sakaṭasatthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne
sakaṭāni mocetvā khandhāvārabandhe kate satthavāhassāvidūre
aññatarasmiṃ rukkhamūle caṅkamati. Attano kālaṃ sallakkhetvāva pañcasatā
corā  khandhāvāraṃ vilumpissāmāti dhanumuggarādihatthā gantvā taṃ



The Pali Atthakatha in Roman Character Volume 36 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=36&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2859&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2859&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]