ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 146.

Gāmagāmūpacāravinimuttaṭṭhāne. Ujumaggaṃ samāruḷho mettāya karuṇāya
cāti ahaṃ tikacatukkajjhānikāhi mettākaruṇāhi kāyavaṅkādivirahitaṃ
ujuṃ brahmalokagāmimaggaṃ āruḷhoti vadati. Athavā. Parisuddhasīlatāya
kāyavacīmanovaṅkavirahitaṃ ujuṃ devalokamaggaṃ āruḷhomhīti
dassetvā tato uttariṃ mettāya karuṇāya ca patiṭṭhitattā ujuṃ
brahmalokamaggaṃ āruḷhomhīti dasseti. Aparihīnajjhānassa hi
ekantena brahmalokaparāyanattā mettākaruṇādayo ujumaggā nāma.
     Evaṃ bodhisatto imāya gāthāya dhammaṃ desetvā tuṭṭhacittehi
tehi manussehi sakkato pūjito yāvajīvaṃ cattāro brahmavihāre
bhāvetvā brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā satthavāsino buddhaparisā ahesuṃ tāpaso pana
ahamevāti.
                    Asaṅkiyajātakaṃ chaṭṭhaṃ.
                      -----------
                     7. Mahāsupinajātakaṃ
     lāvūni sīdantīti idaṃ satthā jetavane viharanto soḷasa mahāsupine
ārabbha kathesi.
     Ekadivasaṃ kira kosalamahārājā rattiṃ niddūpagato pacchimayāme
soḷasa mahāsupine disvā bhītatasito pabujjhitvā imesaṃ supinānaṃ



The Pali Atthakatha in Roman Character Volume 36 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=36&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2920&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2920&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]