ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 15.

     Tattha kapotakassa vacanaṃ akatvāti pārāvatassa hitānusāsaniṃ
vacanaṃ akatvā. Amittahatthatthagatova setīti amittānaṃ anatthakārakānaṃ
dukkhuppādakapuggalānaṃ hatthapathaṃ gato ayaṃ kāko viya so puggalo
mahantaṃ byasanaṃ patvā anusocamāno setīti.
     Bodhisatto imaṃ gāthaṃ vatvā idāni mayāpi imasmiṃ ṭhāne
na sakkā vasitunti aññattha gato. Kākopi tattheva jīvitakkhayaṃ
patto. Atha naṃ bhattakārako saddhiṃ pacchiyā gahetvā saṅkāraṭṭhāne
chaḍḍesi.
     Satthāpi na tvaṃ bhikkhu idāneva lolo pubbepi loloyeva
tañca pana te lolaṃ nissāya paṇḍitāpi sakamhā āvāsā parihīnāti
imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne
so bhikkhu anāgāmiphalaṃ patto. Satthā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā kāko lolabhikkhu ahosi pārāvato ahamevāti.
                    Kapotajātakaṃ dutiyaṃ.
                    --------------
                      3 Veḷukajātakaṃ
     yo atthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ
dubbacaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ hi bhagavā saccaṃ kira tvaṃ bhikkhu dubbacoti pucchitvā
saccaṃ bhanteti vutte na tvaṃ bhikkhu idāneva dubbaco pubbepi



The Pali Atthakatha in Roman Character Volume 36 Page 15. http://84000.org/tipitaka/read/attha_page.php?book=36&page=15&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=292&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=292&pagebreak=1#p15


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]