ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 163.

Hutvā pasughātayaññannāma mā yajīti dhammaṃ desetvā ākāseneva
attano vasanaṭṭhānameva agamāsi. Rājāpi tassa ovāde ṭhito
dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā supinapaccayā te bhayaṃ
natthi hāretha yaññanti yaññaṃ hāretvā mahājanassa jīvitadānaṃ
datvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando
ahosi māṇavo sārīputto tāpaso pana ahamevāti.
     Parinibbute pana bhagavati saṅgītikārakā usabhāti ādinī tīṇi
padāni aṭṭhakathaṃ āropetvā lāvūnīti ādīni pañca padāni ekaṃ
gāthaṃ vatvā ekanipātapāliṃ āropesunti.
                   Mahāsupinajātakaṃ sattamaṃ.
                      -----------
                      8. Illīsajātakaṃ
     ubho khañjāti idaṃ satthā jetavane viharanto maccharikosiyaseṭṭhiṃ
ārabbha kathesi.
     Rājagahanagarassa kira avidūre sakkarannāma nigamo. Tattheko
maccharikosiyo nāma seṭṭhī asītikoṭivibhavo paṭivasati. So
tiṇaggena telabinduṃpi neva paresaṃ deti na attanā paribhuñjati.
Iti tassa taṃ vibhavajātaṃ neva puttadārādīnaṃ na samaṇabrāhmaṇānaṃ
atthaṃ anubhoti rakkhasapariggahitapokkharaṇī viya aparibhogaṃ tiṭṭhati.



The Pali Atthakatha in Roman Character Volume 36 Page 163. http://84000.org/tipitaka/read/attha_page.php?book=36&page=163&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3274&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3274&pagebreak=1#p163


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]