ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 178.

Aṭaviṃ paviṭṭhesu idāni upasantupasanto viya bheriyā vajjamānāya
āgacchatīti vatvā imaṃ gāthamāha
              yato viluttā ca hatā ca gāvo
              daḍḍhāni gehāni jano ca nīto
              athāgamā puttahatāya putto
              kharassaraṃ deṇḍimaṃ vādayantoti.
     Tattha yatoti yadā. Viluttā ca hatā cāti vilumpitvā
vadhitvā maṃsakhādanatthāya ca hatā ca. Gāvoti gorūpāni. Daḍḍhānīti
aggiṃ datvā jhāpitāni. Jano ca nītoti karamaraggāhaṃ gahetvā
nīto. Puttahatāya puttoti hataputtāya putto nillajjoti
attho. Chinnahirottappassa hi mātā nāma natthi. Iti so
tassā jīvanatopi puttaṭṭhāne na tiṭṭhatīti hataputtāya putto nāma
hoti. Kharassaranti thaddhasaddaṃ. Deṇḍimanti pahaṭabheriṃ.
     Evaṃ bodhisatto imāya gāthāya taṃ paribhāsi. Nacirasseva tassa
taṃ kammaṃ pākaṭaṃ jātaṃ. Athassa rājā dosānurūpaṃ niggahaṃ akāsi.
     Satthā na mahārāja idānevesa evaṃsīlo pubbepi evaṃsīloyevāti
vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā amacco idāni amaccoyeva gāthāya
udāharaṇakapaṇḍitapuriso pana ahamevāti.
                    Kharassarajātakaṃ navamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 36 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=36&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3582&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3582&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]