ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 18.

Veḷukapitā dubbacabhikkhu ahosi sesaparisā buddhaparisā gaṇasatthā pana
ahamevāti.
                    Veḷukajātakaṃ tatiyaṃ.
                    --------------
                       4 Makasajātakaṃ
     seyyo amittoti idaṃ satthā magadhesu cārikaṃ caramāno
aññatarasmiṃ gāmake bālamanusse ārabbha kathesi.
     Tathāgato kira ekasmiṃ samaye sāvatthito magadharaṭṭhaṃ gantvā
tattha cārikaṃ caramāno aññataraṃ gāmaṃ sampāpuṇi. Sopi gāmako
yebhuyyena andhabālamanussehiyeva ussanno. Athekadivasaṃ
andhabālamanussā sannipatitvā bho amhe araññaṃ pavisitvā kammaṃ
karonte makasā khādanti tappaccayā amhākaṃ kammacchedo hoti
sabbeva dhanūni ceva āvudhāni ca ādāya gantvā makasehi saddhiṃ
yujjhitvā sabbe makase vijjhitvā chinditvāva māressāmāti
mantayitvā araññaṃ gantvā makase vijjhissāmāti aññamaññaṃ
vijjhitvā paharitvā ca dukkhappattā āgantvā antogāme ca
gāmamajjhe ca gāmadvāre ca nipajjiṃsu. Satthā bhikkhusaṅghaparivuto
taṃ gāmaṃ piṇḍāya pāvisi. Avasesā paṇḍitamanussā bhagavantaṃ
disvā gāmadvāre maṇḍapaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā satthāraṃ vanditvā nisīdiṃsu. Tadā satthā tasmiṃ



The Pali Atthakatha in Roman Character Volume 36 Page 18. http://84000.org/tipitaka/read/attha_page.php?book=36&page=18&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=353&pagebreak=1#p18


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]