ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 184.

Yuddhakathā yañca te idāni vihaññaṃ kilamatho hatthipiṭṭhidūsanākārappatto
vighātoti attho.
     Evaṃ bodhisatto taṃ garahitvā mā bhāyi samma kasmā mayi
ṭhite vihaññasīti bhīmasenaṃ piṭṭhito otāretvā nhāyitvā gehameva
gacchāti uyyojetvā ajja mayā pākaṭena bhavituṃ vaṭṭatīti
saṅgāmasīsaṃ pavisitvā sīhanādaṃ unnaditvā balakoṭṭhakaṃ bhinditvā sapattarājānaṃ
jīvaggāhaṃ  gāhāpetvā bārāṇasīrañño santikaṃ agamāsi. Rājā
tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi. Tato paṭṭhāya
cūḷadhanuggahapaṇḍitoti sakalajambūdīpe pākaṭo ahosi. So bhīmasenassa
paribbayaṃ datvā sakaṭṭhānameva pesetvā dānādīni puññāni katvā
yathākammaṃ gato.
     Satthā na bhikkhave idānevesa bhikkhu vikattheti pubbe
vikatthesiyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā bhīmaseno vikatthitabhikkhu ahosi
cūḷadhanuggahapaṇḍito pana ahamevāti.
                    Bhīmasenajātakaṃ dasamaṃ.
                    Varaṇavaggo aṭṭhamo.
                       ---------



The Pali Atthakatha in Roman Character Volume 36 Page 184. http://84000.org/tipitaka/read/attha_page.php?book=36&page=184&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3708&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3708&pagebreak=1#p184


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]