ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 189.

Hatthapāde lolentā naccimha. Agāyimhāti mukhaṃ vivaritvā
āyatakena sarena gāyimha. Rudimha cāti puna vippaṭisārino evarūpaṃ
nāma amhehi katanti rodimha. Diṭṭhā nāhumha vānarāti evarūpaṃ
saññāvināsanato visaññikaraṇiṃ suraṃ pivitvā etadeva sādhu yaṃ
vānarā nāhumhāti evaṃ te attano aguṇe kathesuṃ.
    Bodhisatto garusaṃvāsarahitānaṃ nāma evarūpaṃ hotiyevāti te
tāpase garahitvā puna evarūpaṃ mā karitthāti tesaṃ ovādaṃ datvā
aparihīnajjhāno brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Ito
paṭṭhāya hi anusandhiṃ ghaṭetvāti idampi na vakkhāma. Tadā
isigaṇā buddhaparisā ahesuṃ gaṇasatthā pana ahamevāti.
                   Surāpānajātakaṃ paṭhamaṃ.
                     ------------
                     2. Mittavindajātakaṃ
     atikkamma ramaṇakanti idaṃ satthā jetavane viharanto ekaṃ
dubbacabhikkhuṃ ārabbha kathesi. Imassa pana jātakassa kassapasammā-
sambuddhakālikaṃ vatthuṃ dasanipāte mahāmittavindajātake āvibhavissati.
Tadā pana bodhisatto imaṃ  gāthamāha
         atikkamma ramaṇakaṃ      sadāmattañca dūbhakaṃ
         svāsi pāsāṇamāsīno  yasmā jīvaṃ na mokkhasīti.



The Pali Atthakatha in Roman Character Volume 36 Page 189. http://84000.org/tipitaka/read/attha_page.php?book=36&page=189&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3809&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3809&pagebreak=1#p189


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]