ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 190.

     Tattha ramaṇakanti tasmiṃ kāle phalikassa nāmaṃ phalikappāsādañca
atikkantosīti dīpeti. Sadāmattañcāti rajatassa nāmaṃ
rajatappāsādañca atikkantosīti dīpeti. Dūbhakanti maṇino nāmaṃ
maṇippāsādañca atikkantosīti dīpeti. Svāsīti so asi tvaṃ.
Pāsāṇamāsīnoti uracakkaṃ nāma pāsāṇamayaṃ vā hoti maṇimayaṃ vā
tampana pāsāṇamayaṃ so ca tena āsīno abhiniviṭṭho ajjhotthato
tasmā pāsāṇe āsīnattā pāsāṇāsīnoti vattabbe
byañjanasandhivasena makāraṃ ādāya pāsāṇamāsīnoti vuttaṃ. Pāsāṇaṃ vā
āsīno taṃ uracakkaṃ āsajja pāpuṇitvā ṭhitoti attho. Yasmā
jīvaṃ na mokkhasīti yamhā uracakkā yāva te pāpaṃ na khīyati
tāva jīvantoyeva na muccissasi taṃ āsīnosīti.
     Imaṃ gāthaṃ vatvā bodhisatto attano devaṭṭhānaṃyeva gato.
Mittavindakopi uracakkaṃ ukkhipitvā mahādukkhaṃ anubhavamāno pāpakamme
parikkhīṇe yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mittavindako dubbacabhikkhu ahosi devarājā pana ahameva
sammāsambuddhoti.
                   Mittavindajātakaṃ dutiyaṃ.
                       ---------



The Pali Atthakatha in Roman Character Volume 36 Page 190. http://84000.org/tipitaka/read/attha_page.php?book=36&page=190&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3829&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3829&pagebreak=1#p190


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]