ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 193.

Assa ajja me kuṭumbaṃ kiñci nābhavissāti vatvā imaṃ gāthamāha
              mitto have sattapadena hoti
              sahāyo pana dvādasakena hoti
              māsaḍḍhamāsena ca ñāti hoti
              tatuttariṃ attasamopi hoti
              sohaṃ kathaṃ  attasukhassa hetu
              cirasaṇṭhitaṃ kāḷakaṇṇiṃ jaheyyanti.
     Tattha haveti nipātamattaṃ. Mettāyatīti mitto. Mettiṃ
paccupaṭṭhapeti sinehaṃ karotīti attho. So panesa sattapadena
hoti ekato sattapadavītihāragamanamattena hotīti attho. Sahāyo
pana dvādasakena hotīti sabbakiccānaṃ ekato karaṇavasena
sabbiriyāpathesu saha gacchatīti sahāyo. So panesa dvādasakena
padavītihāramattena hotīti attho. Māsaḍḍhamāsenāti māsena vā
aḍḍhamāsena vā. Ñāti hotīti ñātisamo hoti. Tatuttarinti
tato uttariṃ ekato nivāsena attasamopi hotiyeva. Jaheyyanti
evarūpaṃ sahāyaṃ kathaṃ jaheyyanti mittasseva guṇaṃ kathesi. Tato
paṭṭhāya puna koci tassa antare vattā nāma nāhosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kāḷakaṇṇī ānando ahosi bārāṇasīseṭṭhī pana ahamevāti.
                   Kāḷakaṇṇijātakaṃ tatiyaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 36 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=36&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3890&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3890&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]