ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 196.

Cāti tividhassa sucaritadhammassa anuvattanaṃ. Iminā duccaritadhamme
vajjetvā sucaritadhammānuvattanabhāvaṃ dasseti. Alīnatā cāti cittassa
alīnatā anīcatā. Iminā cittassa asaṅkocappaṇītabhāvauttamabhāvaṃ
dasseti. Atthassa dvārā pamukhā chaḷeteti attho nāma
vuḍḍhisaṅkhātassa lokiyalokuttarassa atthassa ete pamukhā uttamā cha
dvārā upāyā adhigamanamukhāti.
     Evaṃ bodhisatto puttassa atthassa dvārapañhaṃ kathesi. So
tato paṭṭhāya tesu chasu dhammesu pavattati. Bodhisatto dānādīni
puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
putto paccuppannaputto mahāseṭṭhī pana ahamevāti.
                 Atthassadvārajātakaṃ catutthaṃ.
                     -----------
                    5. Kimpakkajātakaṃ
     āyatiṃ dosaṃ nāññāyāti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Aññataro kira kulaputto buddhasāsane uraṃ datvā pabbajito
ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkataṃ itthiṃ disvā
ukkaṇṭhi. Atha naṃ ācariyupajjhāyā satthu santikaṃ ānayiṃsu.
Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccanti



The Pali Atthakatha in Roman Character Volume 36 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=36&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3952&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3952&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]