ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 198.

     Satthā taṃ vatthuṃ kathetvā abhisambuddho hutvā imaṃ gāthamāha
         āyatiṃ dosaṃ nāññāya       yo kāme paṭivisevati
         vipākante hanantī naṃ        kimpakkamiva bhakkhitanti.
     Tattha āyatiṃ dosaṃ nāññāyāti anāgate dosaṃ na aññāya
ajānitvāti attho. Yo kāme paṭisevatīti yo vatthukāme ca
kilesakāme ca paṭisevati. Vipākante hanantī nanti te kāmā naṃ purisaṃ
attano vipākasaṅkhāte ante nirayādīsu uppannaṃ nānappakārena dukkhena
saṃyojiyamānā hananti. Kathaṃ. Kimpakkamiva bhakkhitanti yathā
paribhogakāle vaṇṇagandharasasampattiyā manāpaṃ kimpakkaphalaṃ anāgatadosaṃ
adisvā bhakkhitaṃ jīvitakkhayaṃ pāpeti evaṃ paribhogakāle manāpāpi
kāmā vipākakāle hanantīti.
     Satthā desanaṃ yathānusandhiṃ pāpetvā saccāni pakāsesi.
Ukkaṇṭhitabhikkhu sotāpattiphalaṃ pāpuṇi. Sesaparisā keci sotāpannā
keci sakadāgāmino keci anāgāmino keci arahanto ahesuṃ.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā parisā
buddhaparisā ahesuṃ satthavāho pana ahamevāti.
                   Kimpakkajātakaṃ pañcamaṃ.
                     ------------



The Pali Atthakatha in Roman Character Volume 36 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=36&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3993&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3993&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]