ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 20.

Na manussaṃ māressatīti cintetvā imaṃ gāthamāha
               seyyo amitto matiyā upeto
               na tveva mitto mativippahīno
               makasaṃ vadhissanti hi elamūgo
               putto pitu abbhidā uttamaṅganti.
     Tattha seyyoti pavaro uttamo. Matiyā upetoti paññāya
samannāgato. Elamūgoti lālāmūgo bālo. Putto pitu
abbhidā uttamaṅganti attano bālatāya puttopi hutvā pitu
uttamaṅgaṃ matthakaṃ makasaṃ māressāmīti dvidhā bhindi tasmā
bālamittato paṇḍito amittova seyyoti.
     Imaṃ gāthaṃ vatvā bodhisatto uṭṭhāya yathākammaṃ gato.
Vaḍḍhakissāpi ñātakā sarīrakiccaṃ akaṃsu.
     Satthā evaṃ upāsakā pubbepi makasaṃ paharissāmāti paraṃ
paharaṇakamanussā ahesuṃyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā gāthaṃ vatvā pakkanto
paṇḍitavāṇijo pana ahameva ahosīti.
                    Makasajātakaṃ catutthaṃ.
                    --------------



The Pali Atthakatha in Roman Character Volume 36 Page 20. http://84000.org/tipitaka/read/attha_page.php?book=36&page=20&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=394&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=394&pagebreak=1#p20


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]