ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

Page 202.

Arocento svaham imina karanena imasmim loke silameva
uttamam silam pamokkhanti sannitthanam gatoti vatva titthatu tava
idam asivisopi tava adamsanto avihethento silavati vattabbatam
labhati iminapi karanena silameva uttamam silam pavaranti silam
vannento imam gathamaha
         silam kireva kalyanam    silam loke anuttaram
         passa ghoraviso nago  silavati na hannatiti.
     Tattha silam kirevati kayavacacittehi avitikkamanasankhatam
acarasilameva. Kireti anussavavasena vadati. Kalyananti sundaram
pavaram. Anuttaranti jetthakam sabbagunadayakam. Passati attana
ditthakaranam abhimukham karonto kathesi. Silavati na hannatiti
ghoravisopi samano adamsanaavihethanamattakena silavati pasamsam labhati
na hannati na vihannatiti iminapi karanena silameva uttamanti.
     Evam bodhisatto imaya gathaya ranno dhammam desetva kame
pahaya isipabbajjam pabbajitva himavantam pavisitva pancabhinna ca
attha samapattiyo ca nibbattetva brahmalokaparayano ahosi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
raja anando ahosi parisa buddhaparisa purohito pana
ahamevati.
                   Silavimamsanajatakam chattham.
                      ----------



The Pali Atthakatha in Roman Character Volume 36 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=36&page=202&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4073&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4073&modeTY=2&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]