ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 207.

Maṅgaladosavītivattoti so khīṇāsavo sabbamaṅgaladose vītivatto
atikkanto pajahitvā ṭhito. Yugayogādhigato na jātumetīti
kodho ca upanāho ca makkho ca paḷāso cāti ādinā nayena
dve dve ekato āgatakkilesā yugā nāma. Kāmayogo bhavayogo
diṭṭhiyogo avijjāyogoti ime saṃsāre yojanabhāvato cattāro
yogā nāma. Te yuge ca yoge cāti yugayoge adhigato abhibhavitvā
gato vītivatto samatikkanto khīṇāsavo bhikkhu. Na jātumetīti
puna paṭisandhivasena ekaṃseneva imaṃ lokaṃ na eti nāgacchati.
     Evaṃ satthā imāya gāthāya brāhmaṇassa dhammaṃ desetvā
puna saccāni pakāsesi. Saccapariyosāne brāhmaṇo saddhiṃ
puttena sotāpattiphale patiṭṭhahi. Satthā jātakaṃ samodhānesi
tadā eteva pitāputtā ahesuṃ tāpaso pana ahamevāti.
                    Maṅgalajātakaṃ sattamaṃ.
                       --------
                     8. Sārambhajātakaṃ
     kalyāṇameva muñceyyāti idaṃ satthā sāvatthiṃ upanissāya
jetavane viharanto omasavādasikkhāpadaṃ ārabbha kathesi. Dvepi
vatthūni heṭṭhā nandivisālajātake vuttasadisāneva. Imasmiṃ pana jātake
bodhisatto gandhāraraṭṭhe takkasilāyaṃ aññatarassa brāhmaṇassa
sārambho nāma balibaddo ahosi. Satthā idaṃ atītavatthuṃ kathetvā



The Pali Atthakatha in Roman Character Volume 36 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=36&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4177&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4177&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]