ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 211.

Tiṇasalākāya kukkuccaṃ kurumāno tvaṃ satto āsatto laggo
ahosi. No ca nikkhasataṃ haranti imaṃ pana nikkhasataṃ haranto
asatto nillaggova jātosīti.
     Evaṃ bodhisatto taṃ garahitvā panassa mā puna kūṭajaṭila
evarūpamakāsīti ovādaṃ datvā yathākammaṃ gato.
     Satathā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa
bhikkhu kuhako pubbepi kuhakoyevāti vatvā jātakaṃ samodhānesi tadā
kūṭatāpaso kuhako bhikkhu ahosi paṇḍitapuriso pana ahamevāti.
                     Kuhakajātakaṃ navamaṃ.
                     -------------
                     10. Akataññūjātakaṃ
     yo pubbe katakalyāṇoti idaṃ satthā jetavane viharanto
anāthapiṇḍikaṃ ārabbha kathesi.
     Tassa kireko paccantavāsiko seṭṭhī adiṭṭhasahāyo ahosi.
So ekadā paccante uṭṭhānakabhaṇḍassa pañca sakaṭasatāni pūretvā
kammike manusse āha gacchatha bho imaṃ bhaṇḍaṃ sāvatthiṃ netvā
amhākaṃ sahāyassa anāthapiṇḍikassa mahāseṭṭhissa paccagghena
vikkiṇitvā paṭibhaṇḍaṃ āharathāti. Te sādhūti tassa vacanaṃ
sampaṭicchitvā sāvatthiṃ gantvā mahāseṭṭhiṃ disvā paṇṇākāraṃ
datvā taṃ pavuttiṃ ārocayiṃsu. Mahāseṭṭhīpi disvā svāgataṃ



The Pali Atthakatha in Roman Character Volume 36 Page 211. http://84000.org/tipitaka/read/attha_page.php?book=36&page=211&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4257&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4257&pagebreak=1#p211


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]