ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 217.

     So bodhisattassa kathentasseva visavegena mucchito akkhīni
parivattetvā khandhaṃ nāmetvā pati. Bodhisatto idānissāpi
jīvitadānaṃ dātuṃ vaṭṭatīti osadhaparibhāvitaṃ vamanayogaṃ datvā vametvā
sappiphāṇitamadhusakkharādayo tañca khādāpetvā arogaṃ katvā puna
evarūpaṃ mā akāsīti ovaditvā dānādīni puññāni katvā
yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā bhikkhave apaccavekkhitaparibhogo
nāma katavisaparibhogasadiso hotīti vatvā jātakaṃ samodhānesi
tadā paṇḍitadhutto ahameva ahosi. Kūṭadhutto panettha
na kathīyati yathā cettha evaṃ sabbattha yo pana imasmiṃ kāle
na paññāyati so na kathīyatevāti.
                     Littajātakaṃ paṭhamaṃ.
                       ---------
                     2 Mahāsārajātakaṃ
     ukkaṭṭhe sūramicchantīti idaṃ satthā jetavane viharanto āyasmantaṃ
ānandattheraṃ ārabbha kathesi.
     Ekasmiṃ samaye kosalarañño itthiyo cintayiṃsu buddhuppādo
nāma dullabho tathā manussappaṭilābho paripuṇṇāyatanatā ca mayañca
imaṃ dullabhaṃ khaṇasamavāyaṃ labhitvāpi attano ruciyā vihāraṃ gantvā
dhammaṃ vā sotuṃ pūjaṃ vā kātuṃ dānaṃ vā dātuṃ na labhāma mañjusāya



The Pali Atthakatha in Roman Character Volume 36 Page 217. http://84000.org/tipitaka/read/attha_page.php?book=36&page=217&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4365&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4365&pagebreak=1#p217


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]