ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 22.

Pāpetvā rodituṃ ārabhi. Bodhisatto taṃ pavuttiṃ sutvā amittopi
hi imasmiṃ loke paṇḍitova seyyoti cintetvā imaṃ gāthamāha
     seyyo amitto medhāvī       yañce bālānukampako
     passa rohiṇikaṃ jammiṃ           mātaraṃ hantvāna socatīti.
     Tattha medhāvīti paṇḍito ñāṇī vibhāvī. Yañce
bālānukampakoti ettha yanti liṅgavipallāso kato. Ceti nāmatthe
nipāto. Yo nāma bālo anukampako tato sataguṇena
sahassaguṇena paṇḍito amitto hontopi seyyoyevāti attho. Athavā.
Yanti paṭisedhatthe nipāto . No ce  bālānukampakoti attho.
Jamminti lāmikaṃ dandhaṃ. Mātaraṃ hantvāna socatīti makkhikaṃ
māressāmīti mātaraṃ hantvā idāni ayaṃ bālā sayameva rodati
paridevati. Iminā kāraṇena imasmiṃ loke amittopi paṇḍitova
seyyo hotīti. Bodhisatto paṇḍitaṃ pasaṃsanto imāya gāthāya
dhammaṃ desesi.
     Satthā na kho gahapati esā idāneva makkhikā māressāmīti
mātaraṃ ghātesi pubbepi ghātesiyevāti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mātāyeva mātā
ahosi dhītāyeva ca dhītā mahāseṭṭhī pana ahameva ahosīti.
                    Rohiṇījātakaṃ pañcamaṃ.
                   ----------------



The Pali Atthakatha in Roman Character Volume 36 Page 22. http://84000.org/tipitaka/read/attha_page.php?book=36&page=22&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=432&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=432&pagebreak=1#p22


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]