ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 230.

Puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mahāseṭṭhī ahameva ahosīti.
                  Vissāsabhojanajātakaṃ tatiyaṃ.
                       ---------
                     4. Lomahaṃsajātakaṃ
     sotatto sosītoti idaṃ satthā vesāliṃ upanissāya
pāṭikārāme viharanto sunakkhattaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye sunakkhatto satthu upaṭṭhāko hutvā
pattacīvaramādāya vicaramāno korakkhattiyassa dhammaṃ rocetvā dasabalassa
pattacīvaraṃ niyyādetvā korakkhattiyaṃ nissāya tassa kālakañjikaasurayoniyaṃ
nibbattakāle gihī hutvā natthi samaṇassa gotamassa
uttarimanussadhammo alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo
gotamo dhammaṃ desesi vīmaṃsānucaritaṃ sayaṃpaṭibhāṇaṃ yassa ca khvassa
atthāya dhammo desito so na niyyāti takkarassa sammādukkhakkhayāyāti
vesāliyaṃ tiṇṇaṃ pākārānamantare vicaranto satthu
avaṇṇaṃ bhāsati. Athāyasmā sārīputto piṇḍāya caranto tasseva
avaṇṇaṃ bhāsantassa sutvā piṇḍapātappaṭikkanto tamatthaṃ bhagavato
ārocesi. Bhagavā kodhano sārīputta sunakkhatto moghapuriso
kodhavaseneva evamāha mahākodhavasenāpi so na niyyāti takkarassa



The Pali Atthakatha in Roman Character Volume 36 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=36&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4635&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4635&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]