ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 233.

Lokena sambhāvito ahosinti dīpeti.
     Evaṃ caturaṅgasamannāgatampana brahmacariyaṃ caritvā bodhisatto
aruṇakāle upaṭṭhitaṃ nirayanimittaṃ disvā idaṃ vattasamādānaṃ niratthakanti
ñatvā taṃ khaṇaññeva taṃ laddhiṃ bhinditvā sammādiṭṭhiṃ gahetvā
devaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ahaṃ
tena samayena  so ājīvako ahosinti.
                   Lomahaṃsajātakaṃ catutthaṃ.
                       --------
                    5. Mahāsudassanajātakaṃ
     aniccā vata saṅkhārāti idaṃ satthā parinibbānamañcake nipanno
ānandattherassa mā bhagavā imasmiṃ khuddakanagaraketi vacanaṃ ārabbha
kathesi.
     Tathāgate hi jetavane viharante sārīputtatthero kattikapuṇṇamāyaṃ
nālakagāmake jāto varake parinibbāyi. Mahāmoggallāno
kattikamāsasseva kāḷapakkhe āmāvasiyaṃ parinibbāyi. Evaṃ parinibbute
aggasāvakayuge ahampi kusinārāyaṃ parinibbāyissāmīti anupubbena
cārikaṃ caramāno tattha gantvā yamakasālānamantare uttarasīsake
mañcake anuṭṭhānaseyyāya nipajji. Atha naṃ āyasmā ānandatthero



The Pali Atthakatha in Roman Character Volume 36 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=36&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4697&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4697&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]