ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 236.

     Evaṃ mahāsudassano amatamahānibbānena desanāya kūṭaṃ gahetvā
avasesassāpi mahājanassa dānaṃ detha sīlaṃ rakkhatha uposathakammaṃ
karothāti ovādaṃ datvā devalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
subhaddā devī rāhulamātā ahosi pariṇāyakaratanaṃ rāhulo ahosi
sesaparisā buddhaparisā mahāsudassano pana ahamevāti.
                  Mahāsudassanajātakaṃ pañcamaṃ.
                       --------
                     6. Telapattajātakaṃ
     samatittikaṃ anavasesakanti idaṃ satthā sumbharaṭṭhe setakaṃ nāma
nigamaṃ upanissāya aññatarasmiṃ vanasaṇḍe viharanto janapadakalyāṇisuttaṃ
ārabbha kathesi.
     Tatra hi bhagavā seyyathāpi bhikkhave janapadakalyāṇī janapadakalyāṇīti
kho bhikkhave mahājanakāyo sannipateyya. Sā kho panesā
janapadakalyāṇī paramapāsāvinī nacce paramapāsāvinī gīte
janapadakalyāṇī naccati gāyatīti kho bhikkhave bhiyyoso mattāya mahājanakāyo
sannipateyya. Atha puriso āgaccheyya jīvitukāmo sukhakāmo
dukkhapaṭikūlo. Tamenaṃ evaṃ vadeyya ayante ambho purisa
samatittiko telapatto antare ca mahājanakāyassa antare ca
janapadakalyāṇiyā haritabbo puriso ca taṃ ukkhittāsiko ṭhito piṭṭhito



The Pali Atthakatha in Roman Character Volume 36 Page 236. http://84000.org/tipitaka/read/attha_page.php?book=36&page=236&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4758&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4758&pagebreak=1#p236


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]