ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 248.

                   Esā disā paramā setaketu
                   yaṃ patvā dukkhī sukhino bhavantīti
ettha nibbānaṃ disāti vuttaṃ. Idhāpi tadeva adhippetaṃ. Tañhi khayaṃ
virāganti ādīhi dissati tasmā disāti vuccati. Anamatagge pana
saṃsāre kenaci bālaputhujjanena supinepi agatapubbatāya agatapubbadisā
nāmāti vuttaṃ. Taṃ paṭṭhayantena kāyagatāsatiyā yogo karaṇīyoti.
     Evaṃ satthā nibbānena desanāya kūṭaṃ gahetvā jātakaṃ
samodhānesi tadā rājaparisā buddhaparisā ahesuṃ rajjappattakumāro pana
ahamevāti.
                   Telapattajātakaṃ chaṭṭhaṃ.
                        -------
                     7. Nāmasiddhijātakaṃ
     jīvakañca mataṃ disvāti idaṃ satthā jetavane viharanto ekaṃ
nāmasiddhikaṃ bhikkhuṃ ārabbha kathesi.
     Eko kira kulaputto nāmena pāpako nāma sāsane uraṃ
datvā pabbajito bhikkhūhi ehāvuso pāpaka tiṭṭhāvuso pāpakāti
vuccamāno cintesi loke pāpakaṃ nāma lāmakaṃ kāḷakaṇṇibhūtanti
vuccati aññaṃ maṅgalappaṭisaṃyuttaṃ nāmaṃ āharāpessāmīti. So
ācariyupajjhāye upasaṅkamitvā bhante mayhaṃ nāmaṃ avamaṅgalaṃ
aññaṃ me nāmaṃ karothāti āha. Atha naṃ te evamāhaṃsu āvuso



The Pali Atthakatha in Roman Character Volume 36 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=36&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5008&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5008&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]