ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 251.

         Jīvakañca mataṃ disvā   dhanapāliñca duggataṃ
         panthakañca vane mūḷhaṃ  pāpako punarāgatoti.
     Tattha punarāgatoti imāni tīṇi kāraṇāni disvā puna
āgato. Rakāro sandhivasena vutto.
     Satthā imaṃ atītaṃ āharitvā na bhikkhave idāneva pubbepesa
nāmasiddhikoyevāti vatvā jātakaṃ samodhānesi tadā nāmasiddhiko
idānipi nāmasiddhikoyeva ācariyaparisā buddhaparisā ācariyo
pana ahamevāti
                   nāmasiddhijātakaṃ sattamaṃ.
                       --------
                     8. Kūṭavāṇijajātakaṃ
     sādhu kho paṇḍito nāmāti idaṃ satthā jetavane viharanto
ekaṃ kūṭavāṇijaṃ ārabbha kathesi.
     Sāvatthiyaṃ hi dve janā ekatova vaṇijjaṃ karontā
bhaṇḍasakaṭenādāya janapadaṃ gantvā laddhalābhā paccagamiṃsu. Tesu
kūṭavāṇijo cintesi ayaṃ bahū divase dubbhojanena dukkhaseyyāya
kilamanto idāni attano ghare nānaggarasehi yāvadatthaṃ subhojanaṃ
bhuñjitvā ajīrakena marissati athāhaṃ imaṃ bhaṇḍaṃ tayo koṭṭhāse
katvā ekaṃ tassa dārakānaṃ dassāmi dve koṭṭhāse attano
gahessāmīti. So ajja bhājessāma sve bhājessāmāti



The Pali Atthakatha in Roman Character Volume 36 Page 251. http://84000.org/tipitaka/read/attha_page.php?book=36&page=251&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5069&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5069&pagebreak=1#p251


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]