ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 254.

     Satthā pubbepesa kūṭavāṇijoyevāti imaṃ atītaṃ āharitvā
jātakaṃ samodhānesi tadā kūṭavāṇijo paccuppannepi kūṭavāṇijova
paṇḍitavāṇijo pana ahamevāti.
                   Kūṭavāṇijajātakaṃ aṭṭhamaṃ.
                       --------
                     9 Parosahassajātakaṃ
     parosahassampi samāgatānanti idaṃ satthā jetavane viharanto
puthujjanapañcakapañhaṃ ārabbha kathesi.
     Vatthu sarabhaṅgajātake āvibhavissati. Ekasmiṃ pana samaye
bhikkhū dhammasabhāyaṃ sannipatitvā āvuso dasabalena saṅkhittena kathitaṃ
dhammasenāpati sārīputto vitthārena byākāsīti therassa guṇaṃ
kathayamānā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave sārīputto idāneva mayā saṅkhittena bhāsitaṃ vitthārena
byākaroti pubbepi byākarosiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ  pabbajitvā
pañcābhiññā aṭṭha samāpattiyo nibbattetvā himavante vihāsi.
Parivārāpissa pañca tāpasasatāni ahesuṃ. Athassa jeṭṭhantevāsiko



The Pali Atthakatha in Roman Character Volume 36 Page 254. http://84000.org/tipitaka/read/attha_page.php?book=36&page=254&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5131&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5131&pagebreak=1#p254


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]