ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 256.

     Tattha parosahassampīti atirekasahassampi. Samāgatānanti
sannipatitānaṃ bhāsitassa atthaṃ jānituṃ asakkontānaṃ bālānaṃ.
Kandeyyu te vassasataṃ apaññāti te evaṃ samāgatā appaññā
ime bālā tāpasā viya vassasatampi vassasahassampi vassasatasahassampi
rodeyyuṃ parideveyyuṃ rodamānāpi pana atthaṃ vā kāraṇaṃ vā neva
jāneyyunti dīpeti. Ekova seyyo puriso sapaññoti evarūpānaṃ
bālānaṃ parosahassatopi eko paṇḍitapurisova seyyo varataroti
attho. Kīdiso sappaññoti. Yo bhāsitassa vijānāti atthaṃ
ayaṃ jeṭṭhantevāsiko viyāti.
     Evaṃ mahāsatto ākāse ṭhitova dhammaṃ desetvā tāpasagaṇaṃ
bujjhāpetvā brahmalokameva gato. Tepi tāpasā jīvitapariyosāne
brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jeṭṭhantevāsiko sārīputto ahosi mahābrahmā pana ahamevāti.
                   Parosahassajātakaṃ navamaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=36&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5172&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5172&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]