ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 263.

                   11 Parosatavaggavaṇṇanā
                      ----------
                      1 parosatajātakaṃ
                parosataṃ vepi samāgatānaṃ
                jhāyeyyu te vassasataṃ apaññā
                ekova seyyo puriso sapañño
                yo bhāsitassa vijānāti atthanti
idaṃ jātakaṃ vatthuto ca veyyākaraṇato ca samodhānato ca
parosahassajātakasadisameva. Kevalaṃ hettha jhāyeyyunti padamattameva
viseso. Tassattho vassasataṃpi appaññā jhāyeyyuṃ olokeyyuṃ
upadhāreyyuṃ evaṃ olokentāpi pana atthaṃ vā kāraṇaṃ vā na
passanti tasmā yo bhāsitassa atthaṃ jānāti so ekova
sappañño seyyoti.
                    Parosatajātakaṃ paṭhamaṃ.
                      ----------
                      2 Paṇṇikajātakaṃ
     yo dukkhaphuṭṭhāya bhaveyya tāṇanti idaṃ satthā jetavane
viharanto ekaṃ paṇṇikaṃ upāsakaṃ ārabbha kathesi.
     So kira sāvatthīvāsī upāsako nānappakārāni mūlapaṇṇādīni



The Pali Atthakatha in Roman Character Volume 36 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=36&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5281&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5281&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]