ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 266.

Tadā pitā etarahi pitāva dhītā dhītāva taṃ kāraṇaṃ paccakkhato
diṭṭharukkhadevatā pana ahamevāti.
                      Paṇṇikajātakaṃ dutiyaṃ.
                        --------
                       3 Verijātakaṃ
     yattha verī nivīsatīti idaṃ satthā jetavane viharanto
anāthapiṇḍikaṃ ārabbha kathesi.
     Anāthapiṇḍiko kira bhogagāmakaṃ gantvā āgacchanto
antarāmagge core disvā antaramagge vasituṃ na yuttaṃ sāvatthimeva
gamissāmīti vegena goṇe pājetvā sāvatthimeva āgantvā
punadivase vihāraṃ gato satthu etamatthaṃ ārocesi. Satthā
pubbepi gahapati paṇḍitā antarāmagge core disvā antarāmagge
avilambamānā attano vasanaṭṭhānameva gamiṃsūti vatvā tena yācito
atītaṃ āhari.
     Atīte barāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mahāvibhavo seṭṭhī hutvā ekaṃ gāmakanimantanaṃ bhuñjanatthāya gantvā
paccāgacchanto antarāmagge core disvā antarāmagge avasitvāva
vegena goṇe pājento attano gehameva āgantvā nānaggarasehi
paribhuñjitvā mahāsayane nisinno corānaṃ hatthato muccitvā
nibbhayaṭṭhānaṃ attano gehaṃ āgatomhīti udānavasena imaṃ gāthamāha



The Pali Atthakatha in Roman Character Volume 36 Page 266. http://84000.org/tipitaka/read/attha_page.php?book=36&page=266&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5341&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5341&pagebreak=1#p266


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]