ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 267.

         Yattha verī nivīsati      na vase tattha paṇḍito
         ekarattiṃ dvirattiṃ vā   dukkhaṃ vasati verisūti.
     Tattha verīti veracetanāsamaṅgipuggalo. Nivīsatīti patiṭṭhāti.
Na vase tattha paṇḍitoti so veripuggalo yasmiṃ ṭhāne patiṭṭhito
hutvā vasati tattha paṇḍito paṇḍiccena samannāgato na vaseyya.
Kiṃkāraṇā. Ekarattiṃ dvirattiṃ vā dukkhaṃ vasati verisūti verīnañhi
antare vasanto ekāhampi dvīhampi dukkhameva vasatīti attho.
     Evaṃ bodhisatto udānaṃ udānetvā dānādīni puññāni
katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
ahameva bārāṇasīseṭṭhī ahosinti.
                     Verijātakaṃ tatiyaṃ.
                       ---------
                     4 Mittavindajātakaṃ
     catubbhi aṭṭhajjhagamāti idaṃ satthā jetavane viharanto eka
dubbacabhikkhuṃ ārabbha kathesi.
     Vatthuṃ heṭṭhā mittavindajātake vuttanayeneva vitthāretabbaṃ
idaṃ pana jātakaṃ kassapabuddhakālikaṃ. Tasmiṃ hi kāle uracak
ukkhipitvā niraye paccamāno eko nerayikasatto bhante kiṃ nu kho
pāpakaṃ akāsinti bodhisattaṃ pucchi. Bodhisatto tayā idañcidañ



The Pali Atthakatha in Roman Character Volume 36 Page 267. http://84000.org/tipitaka/read/attha_page.php?book=36&page=267&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5361&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5361&pagebreak=1#p267


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]