ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 268.

Pāpakammaṃ katanti vatvā imaṃ gāthamāha
         catubbhi aṭṭhajjhagamā    aṭṭhābhipi ca soḷasa
         soḷasābhi ca battiṃsa    atricchaṃ cakkamāsado
         icchāhatassa posassa   cakkaṃ bhamati matthaketi.
     Tattha catubbhi aṭṭhajjhagamāti samuddantare catasso vimānapetiyo
labhitvā tāhi asantuṭṭho atricchatāya purato gantvā
aparā aṭṭhapi adhigatosīti attho. Sesapadadvayepi eseva nayo.
Atricchaṃ cakkamāsadoti evaṃ sakalābhena asantuṭṭho atricchaṃ atra
atra icchanto purato lābhaṃ paṭṭhento idāni cakkamāsado idaṃ
uracakkaṃ pattosi tassa te evaṃ icchāhatassa posassa taṇhāya
hatassa upahatassa tava cakkaṃ bhamati matthake pāsāṇacakkaṃ ayacakkanti
imesu dvīsu khuradhāraṃ ayacakkaṃ tassa matthake punappunaṃ pavattanavasena
bhamantaṃ disvā evamāha.
     Vatvā ca pana attano devalokameva gato. Sopi
nerayikasatto attano pāpe khīṇe yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mittavindako dubbacabhikkhu ahosi devaputto pana ahamevāti.
                   Mittavindajātakaṃ catutthaṃ.
                       ---------



The Pali Atthakatha in Roman Character Volume 36 Page 268. http://84000.org/tipitaka/read/attha_page.php?book=36&page=268&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5381&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5381&pagebreak=1#p268


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]