ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 27.

     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasīseṭṭhī ahosi. Taṃ upanissāya eko vāruṇibāṇijo
jīvati. So tikhiṇaṃ suraṃ yojetvā imaṃ vikkiṇāhīti antevāsikaṃ
vatvā nhāyituṃ gato. Tasmiṃ gatamatteyeva surāya loṇaṃ
pakkhipitvā imināva nayena suraṃ vināsesi. Athassa ācariyo āgantvā
taṃ kāraṇaṃ ñatvā seṭṭhissa ārocesi. Seṭṭhī anatthakusalā
nāma bālā atthaṃ karissāmāti anatthameva karontīti vatvā imaṃ
gāthamāha
         na ve anatthakusalena     atthacariyā sukhāvahā
         hāpeti atthaṃ dummedho   koṇḍañño vāruṇiṃ yathāti.
     Tattha koṇḍañño vāruṇiṃ yathāti yathā ayaṃ koṇḍaññanāmako
antevāsiko atthaṃ karissāmīti loṇaṃ pakkhipitvā vāruṇiṃ
hāpesi parihāpesi vināsesi evaṃ sabbopi anatthakusalo atthaṃ
hāpetīti. Bodhisatto imāya gāthāya dhammaṃ desesi.
     Satthāpi na eso gahapati idāneva vāruṇidūsako pubbepi
vāruṇidūsakoyevāti vatvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi
tadā vāruṇidūsako vāruṇidūsakova ahosi bārāṇasīseṭṭhī pana
ahamevāti.
                  Vāruṇidūsakajātakaṃ sattamaṃ.
                     -------------



The Pali Atthakatha in Roman Character Volume 36 Page 27. http://84000.org/tipitaka/read/attha_page.php?book=36&page=27&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=530&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=530&pagebreak=1#p27


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]