ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 271.

Samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā nāgo ayaṃ bhikkhu ahosi rukkhadevatā pana ahamevāti.
                  Dubbalakaṭṭhajātakaṃ pañcamaṃ.
                        -------
                      6 Udañcanijātakaṃ
     sukhaṃ vata maṃ jīvantanti idaṃ satthā jetavane viharanto
thullakumārikappalobhanaṃ ārabbha kathesi. Vatthu terasanipāte
cūḷanāradakassapajātakeyeva āvibhavissati. Taṃ pana bhikkhuṃ satthā saccaṃ
kira bhikkhu ukkaṇṭhitosīti pucchitvā saccaṃ bhagavāti vutte kattha
te cittaṃ paṭibaddhanti pucchi. So ekissā thullakumārikāyāti
āha. Atha naṃ satthā ayante bhikkhu anatthakārikā pubbepi
tvaṃ etaṃ nissāya sīlabyasanaṃ patvā pajjhāyanto vicaramāno
paṇḍite nissāya sukhaṃ labhīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārenteti atītavatthumpi
cūḷanāradakassapajātakeyeva āvibhavissati. Tadā pana bodhisatto
sāyaṃ phalāphale ādāya āgantvā paṇṇasālādvāraṃ vivaritvā
pavisitvā puttaṃ cūḷatāpasaṃ etadavoca tāta tvaṃ aññesu divasesu
dārūni āharasi pānīyaṃ paribhojanīyaṃ āharasi aggiṃ karosi ajja
pana ekampi akatvā kasmā dummukho pajjhāyanto nisīdasīti.
Tāta tumhesu phalāphalatthāya gatesu ekā itthī āgantvā maṃ



The Pali Atthakatha in Roman Character Volume 36 Page 271. http://84000.org/tipitaka/read/attha_page.php?book=36&page=271&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5441&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5441&pagebreak=1#p271


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]