ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 273.

Loṇañca yañca aññaṃ icchati taṃ sabbaṃ yācati dāsaṃ viya
kammakaraṃ viya katvā āharāpetīti tasmā aguṇaṃ kathesi.
     Atha naṃ bodhisatto assāsetvā hotu tāta ehi tvaṃ
mettaṃ bhāvehi karuṇaṃ bhāvehīti cattāro brahmavihāre ācikkhi
kasiṇaparikammaṃ ācikkhi. So nacirasseva abhiññā ca samāpattiyo
ca uppādetvā brahmavihāre bhāvetvā saddhiṃ pitarā brahmaloke
nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale
patiṭṭhahi. Tadā thullakumārikā etarahi thullakumārikā
cūḷakumāratāpaso ukkaṇṭhitabhikkhu ahosi pitā pana ahamevāti.
                    Udañcanijātakaṃ chaṭṭhaṃ.
                    --------------
                     7 Sālittakajātakaṃ
     sādhu kho sippakannāmāti idaṃ satthā jetavane viharanto ekaṃ
haṃsappaharaṇakaṃ bhikkhuṃ ārabbha kathesi.
     So kireko sāvatthīvāsikulaputto sālittakasippe nipphattiṃ
patto. Sālittakasippanti sakkharākhipanasippaṃ vuccati. So ekadivasaṃ
dhammaṃ sutvā sāsane uraṃ datvā pabbajitvā upasampadaṃ labhi



The Pali Atthakatha in Roman Character Volume 36 Page 273. http://84000.org/tipitaka/read/attha_page.php?book=36&page=273&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5482&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5482&pagebreak=1#p273


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]